Ārya ṃaitreya-vyākaraṇaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्य मैत्रेय व्याकरणं

ārya ṃaitreya-vyākaraṇaṃ

namaḥ āryamaitreyāya|

śāriputro mahāprajñaḥ dharmasenāpatibibhuḥ|

lokānāmanukampāya śāstāraṃ paryapṛcchata||1||


sūtrāntare purā'khyātaṃ yaṃ lokanāyakasya ca|

buddhasyānāgatasya hi maitreyanāma śāsanaṃ||2||


vyākhyāhi tadvalaṃ cāpi ṛddhiṃ sarvārthavardhanaṃ|

śrotumicchāma eva ca nāyakasya narottama||3||


tacchrutvā bhagavānāha śṛṇu naravarasya tvaṃ|

tasya maitreyabuddhasya vibhavaṃ vyākṛtaṃ mayā||4||


śukṣyanti ca tadārnavāḥ samantāt bahuyojanāḥ|

pratipādyā bhaviṣyanti mārgāśca cakravartinaḥ||5||


jambudvīpaṃ samantataḥ āyatanaṃ tadāhi ca|

āvāsaṃ sarvabhūtānāṃ daśasahasrayojanam||6||


narāstaddeśikāśca hi bhaviṣyanti śubhaṅkarāḥ|

ahiṃsakāśca nirdaṇḍyāḥ susamṛddhāśca subhagāḥ||7||


niṣkaṇṭakaśca bhūsthalaṃ samatalaṃ hi śyāmalaṃ|

unnamāvanamaśritaṃ mṛdutūla'picopamaṃ||8||


gandhaśāli janiṣyate kṛṣṭimṛte ca madhuraṃ|

nānāvarṇābhilaṅkṛtā bhaviṣyanti cailadrumāḥ||9||


drumāśca krośavistṛtā patrapuṣpaphalānatāḥ|

sahasrāśītimātraśca āyustadā bhaviṣyati||10||


varṇavantaḥ bhaviṣyanti balavanto mahākāyāḥ|

sattvāḥ dakṣāśca niṣkleśā nirdoṣā dirghajīvinaḥ||11||


rogatrayaṃ bhaviṣyati kāmojarā'gnimāndyañca|

pañcaśatatame varṣe pariṇītā ca dārikā||12||


tadā ketumatī nāma purī tatra bhaviṣyati|

sattvānāñca nivāsanaṃ prāṇināṃ hitakāriṇāṃ||13||


dīrghā dvādaśayaujana sapta vistāraśo hyasau|

nagaraṃ puṇyavacca tat viśuddhañca manoramaṃ||14||


saptaratnamayāḥ prāṃśuprākārāḥ krośavistṛtāḥ|

nānāratnavibhūṣitagopura-toraṇānyapi||15||


iṣṭakairnimitāśca te ratnamayairbhaviṣyanti|

padmotpalasamācchanāḥ parikhā haṃsaśobhitā||16||


mālairhi pariveṣṭitaṃ saptatālaismamantataḥ|

catūratnamayāstālāḥ kiṅkinījālaśobhitāḥ||17||


tattālebhyonilājjātaḥ śabdaścaiva manoramaḥ|

sumadhuro yathā tūryaṃ tacca pañcāṅga-saṃyutaṃ||18||


nagare'smin narāśca ye viśrāmasukhakāminaḥ|

prahṛṣṭābhirabhiṣyante tālaśabdaiśca te tadā||19||


nagaramapi tatkṛtamutpalakumudākīrṇaṃ|

taḍāgopavanodyānaṃ trayametadbhaviṣyati||20||


śaṅkhonāma nṛpastatra mahātejā bhaviṣyati|

caturdvīrpādhipeśvaraścakravarttī mahābalaḥ||21||


saptaratnasamanvitaścaturaṅgabalādhipaḥ|

sahasraṃ hi janiṣyante putrāstadāsya bhūpateḥ||22||


pṛthivīṃ sāgarāntāñca sa paripālayiṣyati|

yathādharmadaṇḍeṇa narādhipo hi tadyathā||23||


caturmahānidhistadā śaṅkhākhyasya ca bhūpateḥ|

ratnānāṃ śatakoṭīnāṃ rājñastadā hi lokyate||24||


piṅgalaśca kaliṅgeṣu mithilāyām ca pāṇḍu [kaḥ|

elapatraśca gāndhāre śaṃkho vārāṇasīpure||25||


caturbhirebhinidhibhissa rājā susamanvitaḥ|

bhaviṣyati mahāvīraḥ śatapuṇyabaloditaḥ||26||


brāhmaṇastasya rājñāśca subrahmaṇaḥ purohitaḥ|

bahuśrutaścaturvedastasyopādhyāyo bhaviṣyati||27||


adhyāpako mantradharaḥ smṛtimān vedapāragaḥ|

kaiṭabhe sanighaṇṭe ca padavyākaraṇe tathā||28||


tadā brahmāvatī nāma tasya bhāryā bhaviṣyati|

darśanīyā prāsādikā abhirūpā yaśasvinī||29||


tuṣitebhyaścayavitvā tu maitreyo hyagrapugdalaḥ|

tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati||30||


daśamāsāṃśca] nikhilāṃ dhārayitvā mahādyūtiṃ|

supuṣpitesminnudyāne maitreyajananī tataḥ||31||


na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī|

drumasya śākhāmālamvya maitreyaṃ janayiṣyati||32||


[niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ|

abhrakūṭādyathā sūryo nirgataśca prabhāvyate||32||]


alipto garbhapaṅkena kuśeśayamivāmvunā|

traidhātukamidaṃ sarvaṃ prabhayā pūrayiṣyati||33||


prīto'tha taṃ sahasrākṣo devarājā śacīpatiḥ|

jāyamānaṃ grahītā ca maitreyaṃ dvipadottamam||34||


padāni jātamātraśca saptāsau prakamiṣyati|

pade pade nidhānañca padmaṃ padmaṃ bhaviṣyati||35||


diśaścatasraścodvīkṣya vācaṃ pravyāhariṣyati|

iyaṃ me paścimā jāti nāsti bhūyaḥ punarbhavaḥ||

na punarabhā gamiṣyāmi nirvāsyāmi nirāsravaḥ||36||


saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāgināṃ|

tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam||37||


śvetaṃ cāsya surāśchatraṃ dhārayiṣyanti mūrdhani|

śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ||38||


pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam|

śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati||39||


manoramāṃ ca śivikāṃ nānāratnavibhūṣitāṃ|

ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā||40||


tatastūrya sahasreṣu vādyamāneṣu tatpuraṃ|

praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati||41||


dṛṣṭaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam|

pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati||42||


gatidvayaṃ kumārasya yathā mantreṣu dṛśyate|

narādhipaścakravarttī buddho vā dvipadottamaḥ||43||


sa ca yauvanasaṃprāpto maitreyaḥ puruṣottamaḥ|

cintayiṣyati dharmātmā duḥkhitā khalviyaṃ prajāḥ||44||


brahmakharo mahāghoṣo hemavarṇo mahādyutiḥ|

viśālavakṣaḥ pīnāṃsaḥ padmapatranibhekṣaṇaḥ||45||


hastaḥ pañcāśaducchrāya tasya kāyo bhaviṣyati|

visṛtaśca tato'rddheṇa śubhavarṇasamucchrayaḥ||46||


aśītibhiścaturbhiśca sahasraiḥ saṃpuraskṛtaḥ|

mānavānāṃ sa maitreyo mantrānadhyāpayiṣyati||47||


atha śaṃkho narapatiḥ yūpamucchrāpayiṣyati|

tiryañca ṣoḍaśa-vyāmaṃ ūrddhva vyāmasahasrakam||48||


sa taṃ yūpaṃ narapatirnānāratnavibhūṣitaṃ|

pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaraṃ||49||


tañca ratnamayaṃ yūpaṃ dattamātraṃ manoramaṃ|

brāhmaṇāṇāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt||50||


[yūpasya]tasya maitreyo dṛṣṭvā caitāmanityatāṃ|

kṛtasraṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati||51||


yatvahaṃ pravrajitveha spṛśeyamamṛtaṃ padaṃ|

vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt||52||


aśītibhiḥ sahasraissa caturbhiśca puraskṛtaḥ|

niṣkramiṣyati maitreyaḥ pravrajyāmagrapugdalaḥ||53||


nāgavṛkṣastadā tasya bodhivṛkṣo bhaviṣyati|

pañcāśadyojanānyasya śākhā ūrddhaṃ samucchritāḥ||54||


niṣadya tasya cādhastānmaitreyaḥ puruṣottamaḥ|

anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ||55||


yasyāmeva ca rātrau sa pravrajyāṃ niṣkramiṣyati|

tasyāṃ eva ca rātrau hi parāṃ bodhimavāpsyati||56||


aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ|

deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam||57||


prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|

duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ||58||


āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminaṃ|

taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane||59||


udyāne puṣpasaṃcchanne sannipāto bhaviṣyati|

pūrṇaṃ ca yojanaśataṃ parṣattasya bhaviṣyati||60||


śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ|

datvā dānamasaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati||61||


aśītibhiścaturbhiśca sahasraiḥ parivāritaḥ|

narādhipo viniṣkramya pravrajyāmupayāsyati||62||


anenaiva pramāṇena mānavānāṃ puraskṛtaḥ|

maitreyasya pitā tatra pravrajyāṃ niṣkramiṣyati||63||


tato gṛhapatistatra sudhano nāma viśrutaḥ|

pravrajiṣyati śuddhātmā maitreyasyānuśāsane||64|


strīratnamatha śaṅkhasya viśākhā nāma viśrutā|

aśītibhiścaturbhiśca sahasraiḥ saṃpuraṣkṛtā||

nārīṇāmabhiniṣkramya pravrajyāṃ rocayiṣyati||65||


prāṇinaḥ tatra samaye sahasrāṇi śatāni ca|

pravrajyāmupayāsyanti maitreyasyānuśāsane||66||


[supuṣpite'sminnudyāne sannipāto bhaviṣyati|

samantato yojanaśataṃ parṣat tasya bhaviṣyati||67||]


tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ|

samitiṃ vyavalokyātha imamarthaṃ pravakṣayati||68||


sarvete śākyasiṃhena guṇiśreṣṭheṇa trāyinā|

arthato lokanāthena dṛṣṭvā saddharmadhātunā|

ropitā mokṣamārgeṇa vikṣiptā mama śāsane||69||


chatradhvajapatākābhirgandhamālyavilepanaiḥ|

kṛtvā stūpeṣu satkāraṃ āgatā hi mamāntikam||70||


saṃghe datvā ca dānāni cīvaraṃ pānabhojanaṃ|

vividhaṃ glānabhaiṣajyaṃ āgatā hi mamāntikam||71||


kuṃkumodakasekaṃ ca candanenānulepanaṃ|

datvā śākyamuneḥ stūpeṣvāgatā hi mamāntikam||72||


śikṣāpadāni cādhāya śākyasiṃhasya śāsane|

paripālaya yathābhūtaṃ āgatā hi mamāntikam||73||


upoṣadhaṃ upoṣyeha āryamaṣṭāṅgikaṃ śubhaṃ|

caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā|

prātihārikapakṣaṃ cāṣyaṣṭāṅgaṃ susamāhitaṃ||74||


[śīlāni ca samādāya saṃprāptāni ca śāsanam|

buddhaṃ dharmeṃ ca saṃghaṃ ca sattvāste śāsanaṃ gatāḥ||

kṛtvā ca kuśalaṃ karma macchāsanamupāgatāḥ||75||


tenaite preṣitāḥ sattvā pratiṣṭāśca mayāpyamī|

gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā||76||


prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|

śrutvā ca te tato dharmaṃ prāpsyanti padamuttamam||77||]


prātihāryatrayeṇāsau śrāvakānvinayiṣyati|

sarvete āsravāstatra kṣipayiṣyanti suratāḥ||78||


prathamaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāḥ ṣaṇṇavatikoṭyaḥ śrāvakāṇāṃ bhavacchidāṃ||79||


dvitīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāścaturnavati koṭyaḥ śāntānāṃ bhūrimedhasāṃ||80||


tṛtīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāḥ dvāviṃśati koṭyaḥ śāntānāṃ śāntacetasāṃ||81||


dharmacakraṃ pravartyātha vinīya suramānuṣān|

sārdhaṃ śrāvakasaṃgheṇa pure piṇḍaṃ cariṣyati||82||


tataḥ praviśatastasyāṃ ramyāṃ ketumatīṃ purīṃ|

māndārakāṇi puṣpāṇi patiṣyanti purottame||

devatāḥ prakiriṣyanti tasmin puragate munau||83||


catvāraśca mahārājā śakraśca tridaśādhipaḥ|

brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati||84||


utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikaṃ|

aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati||85||


cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ|

taṃ lokanāthamudvīkṣapa praviśantaṃ purottamam||86||


[divyaśca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati|

devatā prakiriṣyanti tasmin puragate munau||87||


ye tu ketumatīṃ kecit vāsayaṣyanti mānuṣāḥ|

tepi taṃ pūjayiṣyanti praviśantaṃ purottamam||88||]


pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam|

vicitrañca śubhaṃ mālyaṃ vikiriṣyanti te tadā||89||


chatradhvajapatākabhirarcayiṣyanti mānuṣāḥ|

śubhaiśca tūryanirghoṣaiḥ prasannamanaso narāḥ||90||


taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ|

prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam||91||


namaste puruṣājanya namaste puruṣottama|

anukampasva janatāṃ bhagavannagrapugdala||92||


maharddhiko devaputrastasya māro bhaviṣyati|

sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam||93||


[śuddhāvāsa sahasraiśca bahubhiḥ parivāritaḥ|

pravekṣyate ca maitreyo lokanātho vināyakaḥ||94||]


brāhmaṇa-parivāreṇa brahmā cāpi girāsphuṭam|

kathayiṣyati saddharmaṃ brāhmaṃ ghoṣamudīrayan||95||


ākīrṇā pṛthivī sarvā arhadbhiśca bhaviṣyati|

kṣīṇāśravai-rvāntadoṣaiḥ prahīṇabhavabandhanaiḥ||96||


hṛṣṭā devamanuṣyāśca gandharvā yakṣarākṣasāḥ|

śāstuḥ pūjāṃ kariṣyanti nāgāścāpi maharddhikāḥ||97||


te vai nūnaṃ bhaviṣyanti cyānaghācchinnasaṃśayāḥ|

[utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ||]

brahmacaryañcariṣyanti maitreyasyānuśāsane||98||


te'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ|

ajātarūparajatā aniketā asaṃstavāḥ||

brahmacaryañcariṣyanti ye maitreyānuśāsane||99||


te vai pāraṃ gamiṣyanti chitvā jālameva bhujāt|

dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ|

brahmacaryañcariṣyanti maitreyasyānuśāsane||100||


ṣaṣṭhiṃ varṣa sahasrāṇi maitreyo dvipadottamaḥ|

deśayiṣyati saddharmaṃ śāstā lokānukampayā||101||


śatāni ca sahasrāṇi prāṇiṇāṃ sa vināyakaḥ|

vinīya dharmakāyena tato nirvāṇameṣyati||102||


tasmiṃśca nirvṛte dhīre maitreye dvipadottame|

daśavarṣasahasrāṇi saddharmaṃ sthāsyati kṣitau||103||


prasādayati cittāni tasmācchākyamunau jine|

tatodṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam||104||


[tasmāddharme ca buddhe ca saṃghe cāpi gaṇottame|

prasādayati cittāni bhaviṣyati maharddhikaṃ||105||


taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamaṃ|

ārādhayitvā kālena tato nirvāṇameṣyatha||106||]


idamāścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikāṃ|

ko vidvānna prasīdeta api kṛṣṇāsu jātiṣu||107||


tasmādihātmakāmena māhātmayamabhikāṃkṣatāḥ|

saddharmo gurukarttavyaḥ smaratā buddhaśāsanam||108||


|ṃaitreya-vyākaraṇaṃ samāptaṃ||